B 112-17 Kalparājamahātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/17
Title: Kalparājamahātantra
Dimensions: 38 x 14.5 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/7853
Remarks:


Reel No. B 112-17

Inventory No.: 29775

Title Viśvasamayakalparājamahātantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 14.5 cm

Folios 24

Lines per Folio 9

Foliation figures in the middle right-hand margin and word śrī is in the middle left-hand margin. marginal title śrīviśvasamayakalpeti is written in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7853

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīvajrasatvāya ||

rahasye parame ramye sarvvātmani sadā sthitaḥ |

sarvvabuddhamayaḥ satvo vajrasatvaḥ paraṃ sukhaṃ ||

asau svayambhu[r] bhagavān ekacaivādhidevatā

sarvvabuddhasamāyogaḍākinījālasambaraḥ ||

na rāgo na virāgaś ca madhyamānopalabhyate |

sarvvastrīmāyamudreya(!)mayaṃ(!) dvayāna(!)muttamaṃ ||<ref name="ftn1">Unmetrical stanza</ref>

sarvvāsām eva māyānāṃ strīmāyā praviśiṣyate ||

prakṛtyeva hi sā siddhā prabhāvena(!) svabhāvataḥ |

anayā striya strilokesmin gauravyam upayāni hi ||<ref name="ftn2">Unmetrical stanza</ref>

duścāriṇyo pi siddhyante sarvvalābhasukhotsavaiḥ | (fol. 1v1–4)

End

yānasiddhya kucābhiṣṭhena samṛddhani caiva hi |

sarvvabuddhasamāyoga ḍākinījālasambareti ||<ref name="ftn3">Unmetrical stanza</ref>

mahāsamayamudrājñānaṃ || ○ ||

śrīvajrasatvasaṃyoga(!) yathāsaṃsthānamusthimāṃ (!)

sarvvātmānaṃ sukhenaiva sarvātmani niveśayet ||

anayā mudrayā yogī yātyu[[yātye]]tyagīcchataḥ |

sarvabuddhamayo rājā vajrasatva †(prasa)† (fol. 24v7–9)

«Sub-colophon:»

sarvvapūjāsamayogasubhagaśrīsamayakalpaoʼṣtamaḥ || ○ || (fol. 17r1–2)

Microfilm Details

Reel No. B 112/17

Date of Filming Not indicated

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-12-2008

Bibliography


<references/>