B 112-17 Kalparājamahātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/17
Title: Kalparājamahātantra
Dimensions: 38 x 14.5 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/7853
Remarks:
Reel No. B 112-17
Inventory No.: 29775
Title Viśvasamayakalparājamahātantra
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 38.0 x 14.5 cm
Folios 24
Lines per Folio 9
Foliation figures in the middle right-hand margin and word śrī is in the middle left-hand margin. marginal title śrīviśvasamayakalpeti is written in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7853
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīvajrasatvāya ||
rahasye parame ramye sarvvātmani sadā sthitaḥ |
sarvvabuddhamayaḥ satvo vajrasatvaḥ paraṃ sukhaṃ ||
asau svayambhu[r] bhagavān ekacaivādhidevatā
sarvvabuddhasamāyogaḍākinījālasambaraḥ ||
na rāgo na virāgaś ca madhyamānopalabhyate |
sarvvastrīmāyamudreya(!)mayaṃ(!) dvayāna(!)muttamaṃ ||<ref name="ftn1">Unmetrical stanza</ref>
sarvvāsām eva māyānāṃ strīmāyā praviśiṣyate ||
prakṛtyeva hi sā siddhā prabhāvena(!) svabhāvataḥ |
anayā striya strilokesmin gauravyam upayāni hi ||<ref name="ftn2">Unmetrical stanza</ref>
duścāriṇyo pi siddhyante sarvvalābhasukhotsavaiḥ | (fol. 1v1–4)
End
yānasiddhya kucābhiṣṭhena samṛddhani caiva hi |
sarvvabuddhasamāyoga ḍākinījālasambareti ||<ref name="ftn3">Unmetrical stanza</ref>
mahāsamayamudrājñānaṃ || ○ ||
śrīvajrasatvasaṃyoga(!) yathāsaṃsthānamusthimāṃ (!)
sarvvātmānaṃ sukhenaiva sarvātmani niveśayet ||
anayā mudrayā yogī yātyu[[yātye]]tyagīcchataḥ |
sarvabuddhamayo rājā vajrasatva †(prasa)† (fol. 24v7–9)
«Sub-colophon:»
sarvvapūjāsamayogasubhagaśrīsamayakalpaoʼṣtamaḥ || ○ || (fol. 17r1–2)
Microfilm Details
Reel No. B 112/17
Date of Filming Not indicated
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 05-12-2008
Bibliography
<references/>